Untitled

karnATik


Untitled
Home
Subscribe
Contact

Donate via PayPal




Print Friendly and PDF

Song: kSEtra mahO


kSEtra mahO
raagam: gambhIranATa

Aa:S G3 M1 P N3 S
Av: S N3 P M1 G3 S

taaLam: Adi
Composer: Ganapati Saccidananda.
Language:

pallavi

kSEtra mahO gurukSEtra mahO kSEtra mahO gurukSEtra mahO sadgurukSEtra mahO (khaNDanaDai)

caraNam 1

gurudEva nijavAsa makhilApa daghanAsha mastyahO vistarEt svastyahO
tatraiva vasatAm hi sukrtAtmanAm citraissuyOgaishca viditAtmanAm

caraNam 2

janarOga hati ratra janirOga hrti ratra vidyatE kim kim na padyatE
yatraiva surabhUruDabhi vardhatE pAtrAya gurupAda mAdhyAyatE

caraNam 3

japalEsha miha nUnam upayukta mapi bhUri phalati bhOh bahuguNam
jvalati bhOh kim citramiha sarvadEvAtmikA prAncatprabhA bhAti gururUpikA

caraNam 4

yadi nAstikOpyatra pada mAnyasEttasya nanu takSaNAt nissarEt
guruvIkSaNAt hrdayAntarOdbuddha hari kIrtanam vadanA dayatnEna sahanartanam

caraNam 5

iha vEdanidhirasti bahu shAstra khanirasti nistulA bhaktESu
satphalA gurudEva sangIta sammishritA paramAjnatAnAsha vidhi vishrutA

caraNam 6

vimatAshca gurugAna mamrtAbdhi riti kE na manvatE mOha mA
tanvatE ya danhatam nAda matikOmalam tadahO gurOrgAna janana sthalam

caraNam 7

itara vaidyAsAdhya vitata rOgAnIka bhAginAm duhkhaika bhOginAm
idam auSadham duhkha nirvApaNam yadiha kSaNam pAda nikASEpaNam

caraNam 8

iha yOgabalam asti bahu siddhirapi cAsti bhujyatAm janahitE
yujyatAm shrI vishvaprArthanA shubhamandirE shrI saccidAnanda padasundarE


Meaning:


Notation:


Other information:
Lyrics contributed by Lakshman Ragde.


first | previous | next

Contact us

updated on 01/18/2019