Untitled

karnATik


Untitled
Home
Subscribe
Contact

Donate via PayPal




Print Friendly and PDF

Song: jaya jaya kALi jaya


jaya jaya kALi jaya
raagam: dharmavati

Aa:S R2 G2 M2 P D2 N3 S
Av: S N3 D2 P M2 G2 R2 S

taaLam: Adi
Composer: Ganapati Saccidananda.
Language:

pallavi

jaya jaya kALi jaya jaya lakSmI jaya jaya vNIi jaya nityam

caraNam 1

guruvara guptE ciratara dIptE shiva paratrptE shrImAtAh
nirupama shaktE satata viviktE munijana saktE shrImAtAh

caraNam 2

mUlAdhArE tvam suptA padmATavyAm paridIptA
madhyama nADi mArgaratA tathyAm padavIm samupagatA

caraNam 3

shruticaya gItE?mati mapayAtE yatikhirupEtE shrImAtah
mayi suvinItE prasuratu mahitE nanu karuNA tE? shrImAtah

caraNam 4

jIvE jIvE jIvastvam EkAnEkA bhAsi tvam-
njAtE tattvE? kAsi tvam sOham sAham cAham tvam

caraNam 5

anugata dIpE avagati rUpE akhila durApE shrImAtah
asura pratIpE apahata pApE amrta sugOpE shrImAtah

caraNam 6

shrIcakrE tvam bindurasi dEhE cAmrta sindhurasi
lOkEnante mErurasi sA tvam saccidAnandAsi


Meaning:


Notation:


Other information:
Lyrics contributed by Lakshman Ragde.


first | previous | next

Contact us

updated on 01/18/2019