Untitled

karnATik


Untitled
Home
Subscribe
Contact

Donate via PayPal




Print Friendly and PDF

Song: jaya jaya bhuvi divi


jaya jaya bhuvi divi
raagam: bahudAri

Aa:S G3 M1 P D2 N2 S
Av: S N2 P M1 G3 S

taaLam: Adi
Composer: Ganapati Saccidananda.
Language:

pallavi

jaya jaya bhuvi divi mAnava vikasita manujata vaibhava

caraNam 1

snigdhamate?kuru svIyamatim jIvE jIvE vyAptaratim OjasA tEjasA bhUyasA tvam vilas
?
caraNam 2

snEhara sam vaha tvam vimalE dharmE mArge kOmalE tatastE samantat shubhALI prAyAtu

caraNam 3

matamiha mA pravibhajatu?dEshO jAtirvApi tvAm vishAlA parArthE pravrtti stEbhUyAt

caraNam 4

yuddha kathA tvayi mAstu sakhE anvasrtANAm bhava vimukhE?mitratA sampadA tvansadA jIva ciram

caraNam 5

pAlaya tE hrdi cA caraNE dAntim dAnam vitata dayAm tadA tE naratvam suratvAt shrESTham syAt

caraNam 6

bhaja bahudhAriNa mati shubhadam dattAtrEyam shAntidam saccidAnanda bhAktvam sadA vardhasva


Meaning:


Notation:


Other information:
Lyrics contributed by Lakshman Ragde.


first | previous | next

Contact us

updated on 01/18/2019