Untitled

karnATik


Untitled
Home
Subscribe
Contact

Donate via PayPal




Print Friendly and PDF

Song: bhAvaya cittE bhakti


bhAvaya cittE bhakti
raagam: nartakI

taaLam: c/Eka
Composer: Ganapati Saccidananda.
Language:

pallavi

bhAvaya cittE bhakti vittE bhAvaIkAgrE tAm tE traipura vAsAm shrI bhavAnIm dIptishrIdam shrII dAm

anupallavi

ayi bhuvanAnAm caturdashApi ca tasyA rUpam hi paramANau sA sphItA brahmANDEpi prOtA

caraNam

caturdashArE sat cakrE sarvaga saubhAgyAkhyE sampradAya yOginIbhissadA prapUjyAm prAjyAm
sarvaka sankSObhiNI pramukhAssantatam arcanti sankSObhANAm hantrIm AdyAm cit sank?SObhAm?

caraNam 2

sUpagUDha sanvidarkA yacchEd buddhim prItA sarvavashankaraNa mudrA bhayAnakA sA nUnam
yasya tu cittE nartakI syAt tasya hi bhadrA sA dattE tasmai svIyam saccidAnandatvam


Meaning:


Notation:


Other information:
Lyrics contributed by Lakshman Ragde.


first | previous | next

Contact us

updated on 01/18/2019